Ангуттара-никая AN1.394-574
AN1.394-574 ""
Aṅguttara Nikāya 1
- Aparaaccharāsaṅghātavagga
394
“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati, bhikkhave:
‘bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’.
Ko pana vādo ye naṃ bahulīkarontī”ti.
395–401
“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu dutiyaṃ jhānaṃ bhāveti …pe… tatiyaṃ jhānaṃ bhāveti …pe… catutthaṃ jhānaṃ bhāveti …pe… mettaṃ cetovimuttiṃ bhāveti …pe… karuṇaṃ cetovimuttiṃ bhāveti …pe… muditaṃ cetovimuttiṃ bhāveti …pe… upekkhaṃ cetovimuttiṃ bhāveti …pe….
402–405
Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ …pe…
vedanāsu vedanānupassī viharati …
citte cittānupassī viharati …
dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
406–409
Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
410–413
Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti … vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti … cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti … vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ….
414–418
Saddhindriyaṃ bhāveti … vīriyindriyaṃ bhāveti … satindriyaṃ bhāveti … samādhindriyaṃ bhāveti … paññindriyaṃ bhāveti ….
419–423
Saddhābalaṃ bhāveti … vīriyabalaṃ bhāveti … satibalaṃ bhāveti … samādhibalaṃ bhāveti … paññābalaṃ bhāveti ….
424–430
Satisambojjhaṅgaṃ bhāveti … dhammavicayasambojjhaṅgaṃ bhāveti … vīriyasambojjhaṅgaṃ bhāveti … pītisambojjhaṅgaṃ bhāveti … passaddhisambojjhaṅgaṃ bhāveti … samādhisambojjhaṅgaṃ bhāveti … upekkhāsambojjhaṅgaṃ bhāveti ….
431–438
Sammādiṭṭhiṃ bhāveti … sammāsaṅkappaṃ bhāveti … sammāvācaṃ bhāveti … sammākammantaṃ bhāveti … sammāājīvaṃ bhāveti … sammāvāyāmaṃ bhāveti … sammāsatiṃ bhāveti … sammāsamādhiṃ bhāveti ….
439–446
Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni.
Tāni abhibhuyya:
‘jānāmi passāmī’ti—
evaṃsaññī hoti.
… ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni.
Tāni abhibhuyya:
‘jānāmi passāmī’ti—
evaṃsaññī hoti.
… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni.
Tāni abhibhuyya:
‘jānāmi passāmī’ti—
evaṃsaññī hoti.
… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni.
Tāni abhibhuyya:
‘jānāmi passāmī’ti—
evaṃsaññī hoti.
… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni.
Tāni abhibhuyya:
‘jānāmi passāmī’ti—
evaṃsaññī hoti.
… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni.
Tāni abhibhuyya:
‘jānāmi passāmī’ti—
evaṃsaññī hoti.
… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni.
Tāni abhibhuyya:
‘jānāmi passāmī’ti—
evaṃsaññī hoti.
… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni.
Tāni abhibhuyya:
‘jānāmi passāmī’ti—
evaṃsaññī hoti.
447–454
Rūpī rūpāni passati … ajjhattaṃ arūpasaññī bahiddhā rūpāni passati … subhanteva adhimutto hoti … sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati … sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati … sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati … sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati … sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ….
455–464
Pathavikasiṇaṃ bhāveti … āpokasiṇaṃ bhāveti … tejokasiṇaṃ bhāveti … vāyokasiṇaṃ bhāveti … nīlakasiṇaṃ bhāveti … pītakasiṇaṃ bhāveti … lohitakasiṇaṃ bhāveti … odātakasiṇaṃ bhāveti … ākāsakasiṇaṃ bhāveti … viññāṇakasiṇaṃ bhāveti …. ()
465–474
Asubhasaññaṃ bhāveti … maraṇasaññaṃ bhāveti … āhāre paṭikūlasaññaṃ bhāveti … sabbaloke anabhiratisaññaṃ bhāveti … aniccasaññaṃ bhāveti … anicce dukkhasaññaṃ bhāveti … dukkhe anattasaññaṃ bhāveti … pahānasaññaṃ bhāveti … virāgasaññaṃ bhāveti … nirodhasaññaṃ bhāveti ….
475–484
Aniccasaññaṃ bhāveti … anattasaññaṃ bhāveti … maraṇasaññaṃ bhāveti … āhāre paṭikūlasaññaṃ bhāveti … sabbaloke anabhiratisaññaṃ bhāveti … aṭṭhikasaññaṃ bhāveti … puḷavakasaññaṃ bhāveti … vinīlakasaññaṃ bhāveti … vicchiddakasaññaṃ bhāveti … uddhumātakasaññaṃ bhāveti ….
485–494
Buddhānussatiṃ bhāveti … dhammānussatiṃ bhāveti … saṅghānussatiṃ bhāveti … sīlānussatiṃ bhāveti … cāgānussatiṃ bhāveti … devatānussatiṃ bhāveti … ānāpānassatiṃ bhāveti … maraṇassatiṃ bhāveti … kāyagatāsatiṃ bhāveti … upasamānussatiṃ bhāveti ….
495–534
Paṭhamajjhānasahagataṃ saddhindriyaṃ bhāveti … vīriyindriyaṃ bhāveti … satindriyaṃ bhāveti … samādhindriyaṃ bhāveti … paññindriyaṃ bhāveti … saddhābalaṃ bhāveti … vīriyabalaṃ bhāveti … satibalaṃ bhāveti … samādhibalaṃ bhāveti … paññābalaṃ bhāveti ….
535–574
Dutiyajjhānasahagataṃ …pe… tatiyajjhānasahagataṃ …pe… catutthajjhānasahagataṃ …pe… mettāsahagataṃ …pe… karuṇāsahagataṃ …pe… muditāsahagataṃ …pe… upekkhāsahagataṃ saddhindriyaṃ bhāveti … vīriyindriyaṃ bhāveti … satindriyaṃ bhāveti … samādhindriyaṃ bhāveti … paññindriyaṃ bhāveti … saddhābalaṃ bhāveti … vīriyabalaṃ bhāveti … satibalaṃ bhāveti … samādhibalaṃ bhāveti … paññābalaṃ bhāveti.
Ayaṃ vuccati, bhikkhave:
‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’.
Ko pana vādo ye naṃ bahulīkarontī”ti.
(Aparaaccharāsaṅghātavaggo.)