Ангуттара-никая AN10.110
AN10.110 ""
Aṅguttara Nikāya 10
- Samaṇasaññāvagga
- Niddhamanīyasutta
“Dasayime, bhikkhave, niddhamanīyā dhammā.
Katame dasa?
Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi niddhantā hoti;
ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhantā honti;
sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo niddhanto hoti …pe…
sammāvācassa bhikkhave, micchāvācā niddhantā hoti …
sammākammantassa, bhikkhave, micchākammanto niddhanto hoti …
sammāājīvassa, bhikkhave, micchāājīvo niddhanto hoti …
sammāvāyāmassa, bhikkhave, micchāvāyāmo niddhanto hoti …
sammāsatissa, bhikkhave, micchāsati niddhantā hoti …
sammāsamādhissa, bhikkhave, micchāsamādhi niddhanto hoti …
sammāñāṇissa, bhikkhave, micchāñāṇaṃ niddhantaṃ hoti ….
Sammāvimuttissa, bhikkhave, micchāvimutti niddhantā hoti;
ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhantā honti;
sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
Ime kho, bhikkhave, dasa niddhamanīyā dhammā”ti.
Dasamaṃ.