Ангуттара-никая AN10.113

AN10.113 ""

1

Aṅguttara Nikāya 10

  1. Paccorohaṇivagga
  2. Paṭhamaadhammasutta
    “Adhammo ca, bhikkhave, veditabbo anattho ca;
    dhammo ca veditabbo attho ca.
    Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
2

Katamo ca, bhikkhave, adhammo ca anattho ca?
Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti—
ayaṃ vuccati, bhikkhave, adhammo ca anattho ca.

3

Katamo ca, bhikkhave, dhammo ca attho ca?
Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti—
ayaṃ vuccati, bhikkhave, dhammo ca attho ca.

4

‘Adhammo ca, bhikkhave, veditabbo anattho ca;
dhammo ca veditabbo attho ca.
Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti,
iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti.
Paṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.