Ангуттара-никая AN10.117
AN10.117 ""
Aṅguttara Nikāya 10
- Paccorohaṇivagga
- Saṅgāravasutta
Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca:
“kiṃ nu kho, bho gotama, orimaṃ tīraṃ, kiṃ pārimaṃ tīran”ti?
“Micchādiṭṭhi kho, brāhmaṇa, orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ;
micchāsaṅkappo orimaṃ tīraṃ, sammāsaṅkappo pārimaṃ tīraṃ;
micchāvācā orimaṃ tīraṃ, sammāvācā pārimaṃ tīraṃ;
micchākammanto orimaṃ tīraṃ, sammākammanto pārimaṃ tīraṃ;
micchāājīvo orimaṃ tīraṃ, sammāājīvo pārimaṃ tīraṃ;
micchāvāyāmo orimaṃ tīraṃ, sammāvāyāmo pārimaṃ tīraṃ;
micchāsati orimaṃ tīraṃ, sammāsati pārimaṃ tīraṃ;
micchāsamādhi orimaṃ tīraṃ, sammāsamādhi pārimaṃ tīraṃ;
micchāñāṇaṃ orimaṃ tīraṃ, sammāñāṇaṃ pārimaṃ tīraṃ;
micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīranti.
Idaṃ kho, brāhmaṇa, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
Appakā te manussesu,
ye janā pāragāmino;
Athāyaṃ itarā pajā,
tīramevānudhāvati.
Ye ca kho sammadakkhāte,
dhamme dhammānuvattino;
Te janā pāramessanti,
maccudheyyaṃ suduttaraṃ.
Kaṇhaṃ dhammaṃ vippahāya,
Sukkaṃ bhāvetha paṇḍito;
Okā anokamāgamma,
Viveke yattha dūramaṃ.
Tatrābhiratimiccheyya,
hitvā kāme akiñcano;
Pariyodapeyya attānaṃ,
cittaklesehi paṇḍito.
Yesaṃ sambodhiyaṅgesu,
sammā cittaṃ subhāvitaṃ;
Ādānapaṭinissagge,
anupādāya ye ratā;
Khīṇāsavā jutimanto,
te loke parinibbutā”ti.
Pañcamaṃ.