Ангуттара-никая AN10.173

AN10.173 ""

1

Aṅguttara Nikāya 10

  1. Jāṇussoṇivagga
  2. Tatiyaadhammasutta
2

“Adhammo ca, bhikkhave, veditabbo dhammo ca;
anattho ca veditabbo attho ca.
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

3

Katamo ca, bhikkhave, adhammo, katamo ca dhammo;
katamo ca anattho, katamo ca attho?
Pāṇātipāto, bhikkhave, adhammo;
pāṇātipātā veramaṇī dhammo;
ye ca pāṇātipātapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho;
pāṇātipātā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

4

Adinnādānaṃ, bhikkhave, adhammo;
adinnādānā veramaṇī dhammo …
kāmesumicchācāro, bhikkhave, adhammo;
kāmesumicchācārā veramaṇī dhammo …
musāvādo, bhikkhave, adhammo;
musāvādā veramaṇī dhammo …
pisuṇā vācā, bhikkhave, adhammo;
pisuṇāya vācāya veramaṇī dhammo …
pharusā vācā, bhikkhave, adhammo;
pharusāya vācāya veramaṇī dhammo …
samphappalāpo, bhikkhave, adhammo;
samphappalāpā veramaṇī dhammo …
abhijjhā, bhikkhave, adhammo;
anabhijjhā dhammo …
byāpādo, bhikkhave, adhammo;
abyāpādo dhammo ….

5

Micchādiṭṭhi, bhikkhave, adhammo;
sammādiṭṭhi dhammo;
ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho;
sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

6

‘Adhammo ca, bhikkhave, veditabbo dhammo ca;
anattho ca veditabbo attho ca.
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti,
iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti.
Sattamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.