Ангуттара-никая AN10.4
Aṅguttara Nikāya 10
- Ānisaṃsavagga
- Dutiyaupanisasutta
Tatra kho āyasmā sāriputto bhikkhū āmantesi …pe…
“dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro;
avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti …pe…
vimuttiñāṇadassanaṃ.
Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi … pheggupi … sāropi na pāripūriṃ gacchati.
Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro;
avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti …pe…
vimuttiñāṇadassanaṃ.
Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti avippaṭisāro;
avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti …pe…
vimuttiñāṇadassanaṃ.
Seyyathāpi, āvuso, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi … pheggupi … sāropi pāripūriṃ gacchati.
Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro;
avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti …pe…
vimuttiñāṇadassanan”ti.
Catutthaṃ.