Ангуттара-никая AN10.41

1

Aṅguttara Nikāya 10

  1. Akkosavagga
  2. Vivādasutta
2

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:
“ko nu kho, bhante, hetu ko paccayo, yena saṃghe bhaṇḍanakalahaviggahavivādā uppajjanti, bhikkhū ca na phāsu viharantī”ti?
“Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti.
Ayaṃ kho, upāli, hetu ayaṃ paccayo, yena saṃghe bhaṇḍanakalahaviggahavivādā uppajjanti, bhikkhū ca na phāsu viharantī”ti.
Paṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.