Ангуттара-никая AN2.98-117

AN2.98-117 ""

1

Aṅguttara Nikāya 2

  1. Bālavagga
    98
2

“Dveme, bhikkhave, bālā.
Katame dve?
Yo ca anāgataṃ bhāraṃ vahati, yo ca āgataṃ bhāraṃ na vahati.
Ime kho, bhikkhave, dve bālā”ti.

3

99

4

“Dveme, bhikkhave, paṇḍitā.
Katame dve?
Yo ca anāgataṃ bhāraṃ na vahati, yo ca āgataṃ bhāraṃ vahati.
Ime kho, bhikkhave, dve paṇḍitā”ti.

5

100

6

“Dveme, bhikkhave, bālā.
Katame dve?
Yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī.
Ime kho, bhikkhave, dve bālā”ti.

7

101

8

“Dveme, bhikkhave, paṇḍitā.
Katame dve?
Yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī.
Ime kho, bhikkhave, dve paṇḍitā”ti.

9

102

10

“Dveme, bhikkhave, bālā.
Katame dve?
Yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī.
Ime kho, bhikkhave, dve bālā”ti.

11

103

12

“Dveme, bhikkhave, paṇḍitā.
Katame dve?
Yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī.
Ime kho, bhikkhave, dve paṇḍitā”ti.

13

104

14

“Dveme, bhikkhave, bālā.
Katame dve?
Yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī.
Ime kho, bhikkhave, dve bālā”ti.

15

105

16

“Dveme, bhikkhave, paṇḍitā.
Katame dve?
Yo ca dhamme dhammasaññī, yo ca adhamme adhammasaññī.
Ime kho, bhikkhave, dve paṇḍitā”ti.

17

106

18

“Dveme, bhikkhave, bālā.
Katame dve?
Yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī.
Ime kho, bhikkhave, dve bālā”ti.

19

107

20

“Dveme, bhikkhave, paṇḍitā.
Katame dve?
Yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī.
Ime kho, bhikkhave, dve paṇḍitā”ti.

21

108

22

“Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca na kukkuccāyitabbaṃ kukkuccāyati, yo ca kukkuccāyitabbaṃ na kukkuccāyati.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī”ti.

23

109

24

“Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca na kukkuccāyitabbaṃ na kukkuccāyati, yo ca kukkuccāyitabbaṃ kukkuccāyati.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī”ti.

25

110

26

“Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī”ti.

27

111

28

“Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī”ti.

29

112

30

“Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca āpattiyā anāpattisaññī, yo ca anāpattiyā āpattisaññī.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī”ti.

31

113

32

“Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca āpattiyā āpattisaññī, yo ca anāpattiyā anāpattisaññī.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī”ti.

33

114

34

“Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī”ti.

35

115

36

“Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca dhamme dhammasaññī, yo ca adhamme adhammasaññī.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī”ti.

37

116

38

“Dvinnaṃ, bhikkhave, āsavā vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā vaḍḍhantī”ti.

39

117

40

“Dvinnaṃ, bhikkhave, āsavā na vaḍḍhanti.
Katamesaṃ dvinnaṃ?
Yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī.
Imesaṃ kho, bhikkhave, dvinnaṃ āsavā na vaḍḍhantī”ti.
Bālavaggo pañcamo.
Dutiyo paṇṇāsako samatto.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.