Ангуттара-никая AN3.120
AN3.120 ""
1
Aṅguttara Nikāya 3
- Āpāyikavagga
- Paṭhamasoceyyasutta
2
“Tīṇimāni, bhikkhave, soceyyāni.
Katamāni tīṇi?
Kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ.
Katamañca, bhikkhave, kāyasoceyyaṃ?
Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti.
Idaṃ vuccati, bhikkhave, kāyasoceyyaṃ.
3
Katamañca, bhikkhave, vacīsoceyyaṃ?
Idha, bhikkhave, ekacco musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.
Idaṃ vuccati, bhikkhave, vacīsoceyyaṃ.
4
Katamañca, bhikkhave, manosoceyyaṃ?
Idha, bhikkhave, ekacco anabhijjhālu hoti abyāpannacitto sammādiṭṭhiko.
Idaṃ vuccati, bhikkhave, manosoceyyaṃ.
Imāni kho, bhikkhave, tīṇi soceyyānī”ti.
Aṭṭhamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.