Ангуттара-никая AN3.122

AN3.122 ""

1

Aṅguttara Nikāya 3

  1. Āpāyikavagga
  2. Moneyyasutta
2

“Tīṇimāni, bhikkhave, moneyyāni.
Katamāni tīṇi?
Kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ.
Katamañca, bhikkhave, kāyamoneyyaṃ?
Idha, bhikkhave, bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti.
Idaṃ vuccati, bhikkhave, kāyamoneyyaṃ.

3

Katamañca, bhikkhave, vacīmoneyyaṃ?
Idha, bhikkhave, bhikkhu musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.
Idaṃ vuccati, bhikkhave, vacīmoneyyaṃ.

4

Katamañca, bhikkhave, manomoneyyaṃ?
Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Idaṃ vuccati, bhikkhave, manomoneyyaṃ.
Imāni kho, bhikkhave, tīṇi moneyyānīti.

5

Kāyamuniṃ vacīmuniṃ,
cetomuniṃ anāsavaṃ;
Muniṃ moneyyasampannaṃ,
āhu sabbappahāyinan”ti.
Dasamaṃ.
Āpāyikavaggo dutiyo.

6

Āpāyiko dullabho appameyyaṃ,
Āneñjavipattisampadā;
Apaṇṇako ca kammanto,
Dve soceyyāni moneyyanti.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.