Ангуттара-никая AN3.125
AN3.125 ""
Aṅguttara Nikāya 3
- Kusināravagga
- Gotamakacetiyasutta
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati gotamake cetiye.
Tatra kho bhagavā bhikkhū āmantesi:
“bhikkhavo”ti.
“Bhadante”ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
“Abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya.
Sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ.
Sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ.
Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ, karaṇīyo ovādo, karaṇīyā anusāsanī.
Alañca pana vo, bhikkhave, tuṭṭhiyā, alaṃ attamanatāya, alaṃ somanassāya:
‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṃgho’”ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sahassī lokadhātu akampitthāti.
Tatiyaṃ.