Ангуттара-никая AN3.17

AN3.17 ""

1

Aṅguttara Nikāya 3

  1. Rathakāravagga
  2. Attabyābādhasutta
2

“Tayome, bhikkhave, dhammā attabyābādhāyapi saṃvattanti, parabyābādhāyapi saṃvattanti, ubhayabyābādhāyapi saṃvattanti.
Katame tayo?
Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ.
Ime kho, bhikkhave, tayo dhammā attabyābādhāyapi saṃvattanti, parabyābādhāyapi saṃvattanti, ubhayabyābādhāyapi saṃvattanti.

3

Tayome, bhikkhave, dhammā nevattabyābādhāyapi saṃvattanti, na parabyābādhāyapi saṃvattanti, na ubhayabyābādhāyapi saṃvattanti.
Katame tayo?
Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ.
Ime kho, bhikkhave, tayo dhammā nevattabyābādhāyapi saṃvattanti, na parabyābādhāyapi saṃvattanti, na ubhayabyābādhāyapi saṃvattantī”ti.
Sattamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.