Ангуттара-никая AN3.183-352
AN3.183-352 ""
Aṅguttara Nikāya 3
- Rāgapeyyāla
183–352
“Rāgassa, bhikkhave, abhiññāya tayo dhammā bhāvetabbā.
Katame tayo?
Suññato samādhi, animitto samādhi, appaṇihito samādhi—
rāgassa, bhikkhave, abhiññāya ime tayo dhammā bhāvetabbā. (1) ()
Rāgassa, bhikkhave, pariññāya …pe…
parikkhayāya …
pahānāya …
khayāya …
vayāya …
virāgāya …
nirodhāya …
cāgāya …
paṭinissaggāya ime tayo dhammā bhāvetabbā.
Dosassa …
mohassa …
kodhassa …
upanāhassa …
makkhassa …
paḷāsassa …
issāya …
macchariyassa …
māyāya …
sāṭheyyassa …
thambhassa …
sārambhassa …
mānassa …
atimānassa …
madassa …
pamādassa …
abhiññāya …
pariññāya …
parikkhayāya …
pahānāya …
khayāya …
vayāya …
virāgāya …
nirodhāya …
cāgāya …
paṭinissaggāya ime tayo dhammā bhāvetabbā”ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Rāgapeyyālaṃ niṭṭhitaṃ.
Rāgaṃ dosañca mohañca,
kodhūpanāhapañcamaṃ;
Makkhapaḷāsaissā ca,
maccharimāyāsāṭheyyā.
Thambhasārambhamānañca,
atimānamadassa ca;
Pamādā sattarasa vuttā,
rāgapeyyālanissitā.
Ete opammayuttena,
āpādena abhiññāya;
Pariññāya parikkhayā,
pahānakkhayabbayena;
Virāganirodhacāgaṃ,
paṭinissagge ime dasa.
Suññato animitto ca,
appaṇihito ca tayo;
Samādhimūlakā peyyā—
lesupi vavatthitā cāti.
Tatiyo paṇṇāsako niṭṭhito.
Tikanipātapāḷi niṭṭhitā.