Ангуттара-никая AN3.183-352

AN3.183-352 ""

1

Aṅguttara Nikāya 3

  1. Rāgapeyyāla
    183–352
2

“Rāgassa, bhikkhave, abhiññāya tayo dhammā bhāvetabbā.
Katame tayo?
Suññato samādhi, animitto samādhi, appaṇihito samādhi—
rāgassa, bhikkhave, abhiññāya ime tayo dhammā bhāvetabbā. (1) ()

3

Rāgassa, bhikkhave, pariññāya …pe…
parikkhayāya …
pahānāya …
khayāya …
vayāya …
virāgāya …
nirodhāya …
cāgāya …
paṭinissaggāya ime tayo dhammā bhāvetabbā.

4

Dosassa …
mohassa …
kodhassa …
upanāhassa …
makkhassa …
paḷāsassa …
issāya …
macchariyassa …
māyāya …
sāṭheyyassa …
thambhassa …
sārambhassa …
mānassa …
atimānassa …
madassa …
pamādassa …
abhiññāya …
pariññāya …
parikkhayāya …
pahānāya …
khayāya …
vayāya …
virāgāya …
nirodhāya …
cāgāya …
paṭinissaggāya ime tayo dhammā bhāvetabbā”ti.

5

Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Rāgapeyyālaṃ niṭṭhitaṃ.

6

Rāgaṃ dosañca mohañca,
kodhūpanāhapañcamaṃ;
Makkhapaḷāsaissā ca,
maccharimāyāsāṭheyyā.

7

Thambhasārambhamānañca,
atimānamadassa ca;
Pamādā sattarasa vuttā,
rāgapeyyālanissitā.

8

Ete opammayuttena,
āpādena abhiññāya;
Pariññāya parikkhayā,
pahānakkhayabbayena;
Virāganirodhacāgaṃ,
paṭinissagge ime dasa.

9

Suññato animitto ca,
appaṇihito ca tayo;
Samādhimūlakā peyyā—
lesupi vavatthitā cāti.
Tatiyo paṇṇāsako niṭṭhito.
Tikanipātapāḷi niṭṭhitā.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.