Ангуттара-никая AN3.24

AN3.24 ""

1

Aṅguttara Nikāya 3

  1. Puggalavagga
  2. Bahukārasutta
2

“Tayome, bhikkhave, puggalā puggalassa bahukārā.
Katame tayo?
Yaṃ, bhikkhave, puggalaṃ āgamma puggalo buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti;
ayaṃ, bhikkhave, puggalo imassa puggalassa bahukāro.

3

Puna caparaṃ, bhikkhave, yaṃ puggalaṃ āgamma puggalo ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti;
ayaṃ, bhikkhave, puggalo imassa puggalassa bahukāro.

4

Puna caparaṃ, bhikkhave, yaṃ puggalaṃ āgamma puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati;
ayaṃ, bhikkhave, puggalo imassa puggalassa bahukāro.
Ime kho, bhikkhave, tayo puggalā puggalassa bahukārā.

5

Imehi ca pana, bhikkhave, tīhi puggalehi imassa puggalassa natthañño puggalo bahukāroti vadāmi.
Imesaṃ pana, bhikkhave, tiṇṇaṃ puggalānaṃ iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānenā”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.