Ангуттара-никая AN3.33

AN3.33 ""

1

Aṅguttara Nikāya 3

  1. Devadūtavagga
  2. Sāriputtasutta
2

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca:
“saṅkhittenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ;
vitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ;
saṅkhittavitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ;
aññātāro ca dullabhā”ti.
“Etassa, bhagavā, kālo, etassa, sugata, kālo
yaṃ bhagavā saṅkhittenapi dhammaṃ deseyya, vitthārenapi dhammaṃ deseyya, saṅkhittavitthārenapi dhammaṃ deseyya.
Bhavissanti dhammassa aññātāro”ti.

3

“Tasmātiha, sāriputta, evaṃ sikkhitabbaṃ:
‘imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na bhavissanti, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharissāmā’ti.
Evañhi kho, sāriputta, sikkhitabbaṃ.

4

Yato ca kho, sāriputta, bhikkhuno imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na honti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na honti, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharati;
ayaṃ vuccati, sāriputta:
‘bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassa’.
Idañca pana metaṃ, sāriputta, sandhāya bhāsitaṃ pārāyane udayapañhe:

5

‘Pahānaṃ kāmasaññānaṃ,
domanassāna cūbhayaṃ;
Thinassa ca panūdanaṃ,
kukkuccānaṃ nivāraṇaṃ.

6

Upekkhāsatisaṃsuddhaṃ,
dhammatakkapurejavaṃ;
Aññāvimokkhaṃ pabrūmi,
avijjāya pabhedanan’”ti.
Tatiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.