Ангуттара-никая AN4.13
AN4.13 ""
Aṅguttara Nikāya 4
- Caravagga
- Padhānasutta
“Cattārimāni, bhikkhave, sammappadhānāni.
Katamāni cattāri?
Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Imāni kho, bhikkhave, cattāri sammappadhānānīti.
Sammappadhānā māradheyyābhibhūtā,
Te asitā jātimaraṇabhayassa pāragū;
Te tusitā jetvā māraṃ savāhiniṃ te anejā,
Sabbaṃ namucibalaṃ upātivattā te sukhitā”ti.
Tatiyaṃ.