Ангуттара-никая AN4.137
AN4.137 ""
1
Aṅguttara Nikāya 4
- Puggalavagga
- Dutiyasīlasutta
2
“Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
Katame cattāro?
Idha, bhikkhave, ekacco puggalo na sīlagaru hoti na sīlādhipateyyo, na samādhigaru hoti na samādhādhipateyyo, na paññāgaru hoti na paññādhipateyyo.
3
Idha pana, bhikkhave, ekacco puggalo sīlagaru hoti sīlādhipateyyo, na samādhigaru hoti na samādhādhipateyyo, na paññāgaru hoti na paññādhipateyyo.
4
Idha pana, bhikkhave, ekacco puggalo sīlagaru hoti sīlādhipateyyo, samādhigaru hoti samādhādhipateyyo, na paññāgaru hoti na paññādhipateyyo.
5
Idha pana, bhikkhave, ekacco puggalo sīlagaru hoti sīlādhipateyyo, samādhigaru hoti samādhādhipateyyo, paññāgaru hoti paññādhipateyyo.
Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti.
Sattamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.