Ангуттара-никая AN4.158
AN4.158 ""
Aṅguttara Nikāya 4
- Indriyavagga
- Parihānisutta
Tatra kho āyasmā sāriputto bhikkhū āmantesi:
“āvuso bhikkhave”ti.
“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.
Āyasmā sāriputto etadavoca:
“Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ:
‘parihāyāmi kusalehi dhammehi’.
Parihānametaṃ vuttaṃ bhagavatā.
Katame cattāro?
Rāgavepullattaṃ, dosavepullattaṃ, mohavepullattaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu na kamati.
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ:
‘parihāyāmi kusalehi dhammehi’.
Parihānametaṃ vuttaṃ bhagavatā.
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ:
‘na parihāyāmi kusalehi dhammehi’.
Aparihānametaṃ vuttaṃ bhagavatā.
Katame cattāro?
Rāgatanuttaṃ, dosatanuttaṃ, mohatanuttaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu kamati.
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ:
‘na parihāyāmi kusalehi dhammehi’.
Aparihānametaṃ vuttaṃ bhagavatā”ti.
Aṭṭhamaṃ.