Ангуттара-никая AN4.16
Aṅguttara Nikāya 4
- Caravagga
- Sokhummasutta
“Cattārimāni, bhikkhave, sokhummāni.
Katamāni cattāri?
Idha, bhikkhave, bhikkhu rūpasokhummena samannāgato hoti paramena;
tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati;
tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Vedanāsokhummena samannāgato hoti paramena;
tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati;
tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Saññāsokhummena samannāgato hoti paramena;
tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati;
tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Saṅkhārasokhummena samannāgato hoti paramena;
tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati;
tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Imāni kho, bhikkhave, cattāri sokhummānīti.
Rūpasokhummataṃ ñatvā,
vedanānañca sambhavaṃ;
Saññā yato samudeti,
atthaṃ gacchati yattha ca;
Saṅkhāre parato ñatvā,
dukkhato no ca attato.
Sa ve sammaddaso bhikkhu,
santo santipade rato;
Dhāreti antimaṃ dehaṃ,
jetvā māraṃ savāhinin”ti.
Chaṭṭhaṃ.