Ангуттара-никая AN4.235

AN4.235 ""

1

Aṅguttara Nikāya 4

  1. Kammavagga
  2. Paṭhamasikkhāpadasutta
2

“Cattārimāni, bhikkhave, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni.
Katamāni cattāri?
Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ;
atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ;
atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ;
atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
Katamañca, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ?
Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.
Idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

3

Katamañca, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ?
Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
Idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

4

Katamañca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ?
Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti …pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

5

Katamañca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati?
Tatra, bhikkhave, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ …pe… idaṃ vuccati, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.