Ангуттара-никая AN4.255
AN4.255 ""
Aṅguttara Nikāya 4
- Abhiññāvagga
- Pariyesanāsutta
“Catasso imā, bhikkhave, anariyapariyesanā.
Katamā catasso?
Idha, bhikkhave, ekacco attanā jarādhammo samāno jarādhammaṃyeva pariyesati;
attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati;
attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesati;
attanā saṅkilesadhammo samāno saṅkilesadhammaṃyeva pariyesati.
Imā kho, bhikkhave, catasso anariyapariyesanā.
Catasso imā, bhikkhave, ariyapariyesanā.
Katamā catasso?
Idha, bhikkhave, ekacco attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati;
attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati;
attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati;
attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati.
Imā kho, bhikkhave, catasso ariyapariyesanā”ti.
Dutiyaṃ.