Ангуттара-никая AN4.260

AN4.260 ""

1

Aṅguttara Nikāya 4

  1. Abhiññāvagga
  2. Dutiyaājānīyasutta
2

“Catūhi, bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
Katamehi catūhi?
Idha, bhikkhave, rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.
Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.

3

Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassa.
Katamehi catūhi?
Idha, bhikkhave, bhikkhu vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

4

Kathañca, bhikkhave, bhikkhu vaṇṇasampanno hoti?
Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu.
Evaṃ kho, bhikkhave, bhikkhu vaṇṇasampanno hoti.

5

Kathañca, bhikkhave, bhikkhu balasampanno hoti?
Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.
Evaṃ kho, bhikkhave, bhikkhu balasampanno hoti.

6

Kathañca, bhikkhave, bhikkhu javasampanno hoti?
Idha, bhikkhave, bhikkhu āsavānaṃ khayā …pe… sacchikatvā upasampajja viharati.
Evaṃ kho, bhikkhave, bhikkhu javasampanno hoti.

7

Kathañca, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti?
Idha, bhikkhave, bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Evaṃ kho, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti.

8

Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassā”ti.
Sattamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.