Ангуттара-никая AN4.44

AN4.44 ""

1

Aṅguttara Nikāya 4

  1. Rohitassavagga
  2. Dutiyakodhagarusutta
2

“Cattārome, bhikkhave, asaddhammā.
Katame cattāro?
Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā.
Ime kho, bhikkhave, cattāro asaddhammā.

3

Cattārome, bhikkhave, saddhammā.
Katame cattāro?
Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā na lābhagarutā, saddhammagarutā na sakkāragarutā.
Ime kho, bhikkhave, cattāro saddhammāti.

4

Kodhamakkhagaru bhikkhu,
lābhasakkāragāravo;
Sukhette pūtibījaṃva,
saddhamme na virūhati.

5

Ye ca saddhammagaruno,
vihaṃsu viharanti ca;
Te ve dhamme virūhanti,
snehānvayamivosadhā”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.