Ангуттара-никая AN4.47
AN4.47 ""
Aṅguttara Nikāya 4
- Rohitassavagga
- Suvidūrasutta
“Cattārimāni, bhikkhave, suvidūravidūrāni.
Katamāni cattāri?
Nabhañca, bhikkhave, pathavī ca;
idaṃ paṭhamaṃ suvidūravidūre.
Orimañca, bhikkhave, tīraṃ samuddassa pārimañca;
idaṃ dutiyaṃ suvidūravidūre.
Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti;
idaṃ tatiyaṃ suvidūravidūre.
Satañca, bhikkhave, dhammo asatañca dhammo;
idaṃ catutthaṃ suvidūravidūre.
Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.
Nabhañca dūre pathavī ca dūre,
Pāraṃ samuddassa tadāhu dūre;
Yato ca verocano abbhudeti,
Pabhaṅkaro yattha ca atthameti;
Tato have dūrataraṃ vadanti,
Satañca dhammaṃ asatañca dhammaṃ.
Abyāyiko hoti sataṃ samāgamo,
Yāvāpi tiṭṭheyya tatheva hoti;
Khippañhi veti asataṃ samāgamo,
Tasmā sataṃ dhammo asabbhi ārakā”ti.
Sattamaṃ.