Ангуттара-никая AN4.47

AN4.47 ""

1

Aṅguttara Nikāya 4

  1. Rohitassavagga
  2. Suvidūrasutta
2

“Cattārimāni, bhikkhave, suvidūravidūrāni.
Katamāni cattāri?
Nabhañca, bhikkhave, pathavī ca;
idaṃ paṭhamaṃ suvidūravidūre.
Orimañca, bhikkhave, tīraṃ samuddassa pārimañca;
idaṃ dutiyaṃ suvidūravidūre.
Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti;
idaṃ tatiyaṃ suvidūravidūre.
Satañca, bhikkhave, dhammo asatañca dhammo;
idaṃ catutthaṃ suvidūravidūre.
Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.

3

Nabhañca dūre pathavī ca dūre,
Pāraṃ samuddassa tadāhu dūre;
Yato ca verocano abbhudeti,
Pabhaṅkaro yattha ca atthameti;
Tato have dūrataraṃ vadanti,
Satañca dhammaṃ asatañca dhammaṃ.

4

Abyāyiko hoti sataṃ samāgamo,
Yāvāpi tiṭṭheyya tatheva hoti;
Khippañhi veti asataṃ samāgamo,
Tasmā sataṃ dhammo asabbhi ārakā”ti.
Sattamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.