Ангуттара-никая AN4.49
AN4.49 ""
Aṅguttara Nikāya 4
- Rohitassavagga
- Vipallāsasutta
“Cattārome, bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.
Katame cattāro?
Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso;
dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso;
anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso;
asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso.
Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.
Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā.
Katame cattāro?
Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso;
dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso;
anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso;
asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso.
Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsāti.
Anicce niccasaññino,
dukkhe ca sukhasaññino;
Anattani ca attāti,
asubhe subhasaññino;
Micchādiṭṭhihatā sattā,
khittacittā visaññino.
Te yogayuttā mārassa,
ayogakkhemino janā;
Sattā gacchanti saṃsāraṃ,
jātimaraṇagāmino.
Yadā ca buddhā lokasmiṃ,
Uppajjanti pabhaṅkarā;
Te imaṃ dhammaṃ pakāsenti,
Dukkhūpasamagāminaṃ.
Tesaṃ sutvāna sappaññā,
sacittaṃ paccaladdhā te;
Aniccaṃ aniccato dakkhuṃ,
dukkhamaddakkhu dukkhato.
Anattani anattāti,
asubhaṃ asubhataddasuṃ;
Sammādiṭṭhisamādānā,
sabbaṃ dukkhaṃ upaccagun”ti.
Navamaṃ.