Ангуттара-никая AN4.58
AN4.58 ""
Aṅguttara Nikāya 4
- Puññābhisandavagga
- Sudattasutta
Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
“Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti.
Katamāni cattāri?
Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti.
Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā.
Vaṇṇaṃ datvā … sukhaṃ datvā … balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā.
Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.
Yo saññatānaṃ paradattabhojinaṃ,
Kālena sakkacca dadāti bhojanaṃ;
Cattāri ṭhānāni anuppavecchati,
Āyuñca vaṇṇañca sukhaṃ balañca.
So āyudāyī vaṇṇadāyī,
sukhaṃ balaṃ dado naro;
Dīghāyu yasavā hoti,
yattha yatthūpapajjatī”ti.
Aṭṭhamaṃ.