Ангуттара-никая AN4.58

AN4.58 ""

1

Aṅguttara Nikāya 4

  1. Puññābhisandavagga
  2. Sudattasutta
2

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

3

“Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti.
Katamāni cattāri?
Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti.
Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā.
Vaṇṇaṃ datvā … sukhaṃ datvā … balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā.
Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.

4

Yo saññatānaṃ paradattabhojinaṃ,
Kālena sakkacca dadāti bhojanaṃ;
Cattāri ṭhānāni anuppavecchati,
Āyuñca vaṇṇañca sukhaṃ balañca.

5

So āyudāyī vaṇṇadāyī,
sukhaṃ balaṃ dado naro;
Dīghāyu yasavā hoti,
yattha yatthūpapajjatī”ti.
Aṭṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.