Ангуттара-никая AN5.142

AN5.142 ""

1

Aṅguttara Nikāya 5

  1. Tikaṇḍakīvagga
  2. Ārabhatisutta
2

“Pañcime, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
Katame pañca?
Idha, bhikkhave, ekacco puggalo ārabhati ca vippaṭisārī ca hoti;
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. (1)

3

Idha pana, bhikkhave, ekacco puggalo ārabhati, na vippaṭisārī hoti;
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. (2)

4

Idha pana, bhikkhave, ekacco puggalo na ārabhati, vippaṭisārī hoti;
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. (3)

5

Idha pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti;
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. (4)

6

Idha pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti;
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. (5)

7

Tatra, bhikkhave, yvāyaṃ puggalo ārabhati ca vippaṭisārī ca hoti,
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,
so evamassa vacanīyo:
‘āyasmato kho ārambhajā āsavā saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti, sādhu vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu;
evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’ti. (1)

8

Tatra, bhikkhave, yvāyaṃ puggalo ārabhati na vippaṭisārī hoti,
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,
so evamassa vacanīyo:
‘āyasmato kho ārambhajā āsavā saṃvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā ārambhaje āsave pahāya cittaṃ paññañca bhāvetu;
evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’ti. (2)

9

Tatra, bhikkhave, yvāyaṃ puggalo na ārabhati vippaṭisārī hoti,
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,
so evamassa vacanīyo:
‘āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti, sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu;
evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’ti. (3)

10

Tatra, bhikkhave, yvāyaṃ puggalo na ārabhati na vippaṭisārī hoti,
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,
so evamassa vacanīyo:
‘āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā cittaṃ paññañca bhāvetu;
evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’ti. (4)

11

Iti kho, bhikkhave, ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā evaṃ anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇantī”ti.
Dutiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.