Ангуттара-никая AN5.175
AN5.175 ""
Aṅguttara Nikāya 5
- Upāsakavagga
- Caṇḍālasutta
“Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca.
Katamehi pañcahi?
Assaddho hoti;
dussīlo hoti;
kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti no kammaṃ;
ito ca bahiddhā dakkhiṇeyyaṃ gavesati;
tattha ca pubbakāraṃ karoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca.
Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca.
Katamehi pañcahi?
Saddho hoti;
sīlavā hoti;
akotūhalamaṅgaliko hoti, kammaṃ pacceti no maṅgalaṃ;
na ito bahiddhā dakkhiṇeyyaṃ gavesati;
idha ca pubbakāraṃ karoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañcā”ti.
Pañcamaṃ.