Ангуттара-никая AN5.235
AN5.235 ""
1
Aṅguttara Nikāya 5
- Āvāsikavagga
- Anukampasutta
2
“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampati.
Katamehi pañcahi?
Adhisīle samādapeti;
dhammadassane niveseti;
gilānake upasaṅkamitvā satiṃ uppādeti:
‘arahaggataṃ āyasmanto satiṃ upaṭṭhāpethā’ti;
mahā kho pana bhikkhusaṃgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti:
‘mahā kho, āvuso, bhikkhusaṃgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātun’ti;
yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ attanā paribhuñjati, saddhādeyyaṃ na vinipāteti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampatī”ti.
Pañcamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.