Ангуттара-никая AN5.40
AN5.40 ""
Aṅguttara Nikāya 5
- Sumanavagga
- Mahāsālaputtasutta
“Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā pañcahi vaḍḍhīhi vaḍḍhanti.
Katamāhi pañcahi?
Sākhāpattapalāsena vaḍḍhanti;
tacena vaḍḍhanti;
papaṭikāya vaḍḍhanti;
pheggunā vaḍḍhanti;
sārena vaḍḍhanti.
Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti.
Evamevaṃ kho, bhikkhave, saddhaṃ kulaputtaṃ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati.
Katamāhi pañcahi?
Saddhāya vaḍḍhati;
sīlena vaḍḍhati;
sutena vaḍḍhati;
cāgena vaḍḍhati;
paññāya vaḍḍhati.
Saddhaṃ, bhikkhave, kulaputtaṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatīti.
Yathā hi pabbato selo,
araññasmiṃ brahāvane;
Taṃ rukkhā upanissāya,
vaḍḍhante te vanappatī.
Tatheva sīlasampannaṃ,
Saddhaṃ kulaputtaṃ imaṃ;
Upanissāya vaḍḍhanti,
Puttadārā ca bandhavā;
Amaccā ñātisaṅghā ca,
Ye cassa anujīvino.
Tyassa sīlavato sīlaṃ,
cāgaṃ sucaritāni ca;
Passamānānukubbanti,
ye bhavanti vicakkhaṇā.
Idha dhammaṃ caritvāna,
maggaṃ sugatigāminaṃ;
Nandino devalokasmiṃ,
modanti kāmakāmino”ti.
Dasamaṃ.
Sumanavaggo catuttho.
Sumanā cundī uggaho,
sīho dānānisaṃsako;
Kālabhojanasaddhā ca,
puttasālehi te dasāti.