Ангуттара-никая AN5.42
Aṅguttara Nikāya 5
- Muṇḍarājavagga
- Sappurisasutta
“Sappuriso, bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti;
mātāpitūnaṃ atthāya hitāya sukhāya hoti;
puttadārassa atthāya hitāya sukhāya hoti;
dāsakammakaraporisassa atthāya hitāya sukhāya hoti;
mittāmaccānaṃ atthāya hitāya sukhāya hoti;
samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.
Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya hoti;
evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti;
mātāpitūnaṃ atthāya hitāya sukhāya hoti;
puttadārassa atthāya hitāya sukhāya hoti;
dāsakammakaraporisassa atthāya hitāya sukhāya hoti;
mittāmaccānaṃ atthāya hitāya sukhāya hoti;
samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotīti.
Hito bahunnaṃ paṭipajja bhoge,
Taṃ devatā rakkhati dhammaguttaṃ;
Bahussutaṃ sīlavatūpapannaṃ,
Dhamme ṭhitaṃ na vijahati kitti.
Dhammaṭṭhaṃ sīlasampannaṃ,
saccavādiṃ hirīmanaṃ;
Nekkhaṃ jambonadasseva,
ko taṃ ninditumarahati;
Devāpi naṃ pasaṃsanti,
brahmunāpi pasaṃsito”ti.
Dutiyaṃ.