Ангуттара-никая AN5.65

1

Aṅguttara Nikāya 5

  1. Saññāvagga
  2. Sākacchasutta
2

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnaṃ.
Katamehi pañcahi?
Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti;
attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti;
attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti;
attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti;
attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnan”ti.
Pañcamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.