Ангуттара-никая AN5.80
Aṅguttara Nikāya 5
- Yodhājīvavagga
- Catutthaanāgatabhayasutta
“Pañcimāni, bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti.
Tāni vo paṭibujjhitabbāni;
paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.
Katamāni pañca?
Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ cīvare kalyāṇakāmā.
Te cīvare kalyāṇakāmā samānā riñcissanti paṃsukūlikattaṃ, riñcissanti araññavanapatthāni pantāni senāsanāni;
gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, cīvarahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti.
Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ;
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ piṇḍapāte kalyāṇakāmā.
Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṃ, riñcissanti araññavanapatthāni pantāni senāsanāni;
gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti jivhaggena rasaggāni pariyesamānā, piṇḍapātahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti.
Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ;
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ senāsane kalyāṇakāmā.
Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṃ, riñcissanti araññavanapatthāni pantāni senāsanāni;
gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, senāsanahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti.
Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ;
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ bhikkhunīsikkhamānāsamaṇuddesehi saṃsaṭṭhā viharissanti.
Bhikkhunīsikkhamānāsamaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ:
‘anabhiratā vā brahmacariyaṃ carissanti, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjissanti, sikkhaṃ vā paccakkhāya hīnāyāvattissanti’.
Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ;
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ ārāmikasamaṇuddesehi saṃsaṭṭhā viharissanti.
Ārāmikasamaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ:
‘anekavihitaṃ sannidhikāraparibhogaṃ anuyuttā viharissanti, oḷārikampi nimittaṃ karissanti, pathaviyāpi haritaggepi’.
Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ;
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti.
Tāni vo paṭibujjhitabbāni;
paṭibujjhitvā ca tesaṃ pahānāya vāyamitabban”ti.
Dasamaṃ.
Yodhājīvavaggo tatiyo.
Dve cetovimuttiphalā,
dve ca dhammavihārino;
Yodhājīvā ca dve vuttā,
cattāro ca anāgatāti.