Ангуттара-никая AN5.97

1

Aṅguttara Nikāya 5

  1. Kakudhavagga
  2. Kathāsutta
2

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṃ bhāvento nacirasseva akuppaṃ paṭivijjhati.
Katamehi pañcahi?
Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu;
appāhāro hoti anodarikattaṃ anuyutto;
appamiddho hoti jāgariyaṃ anuyutto;
yāyaṃ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ—
appicchakathā …pe… vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī;
yathāvimuttaṃ cittaṃ paccavekkhati.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṃ bhāvento nacirasseva akuppaṃ paṭivijjhatī”ti.
Sattamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.