Ангуттара-никая AN6.111

AN6.111 ""

1

Aṅguttara Nikāya 6

  1. Tikavagga
  2. Dhātusutta
2

“Tayome, bhikkhave, dhammā.
Katame tayo?
Kāmadhātu, byāpādadhātu, vihiṃsādhātu.
Ime kho, bhikkhave, tayo dhammā.
Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā.
Katame tayo?
Kāmadhātuyā pahānāya nekkhammadhātu bhāvetabbā, byāpādadhātuyā pahānāya abyāpādadhātu bhāvetabbā, vihiṃsādhātuyā pahānāya avihiṃsādhātu bhāvetabbā.
Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbā”ti.
Pañcamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.