Ангуттара-никая AN6.33
AN6.33 ""
1
Aṅguttara Nikāya 6
- devatāvagga
- Dutiyaaparihānasutta
2
“Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca:
‘chayime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti.
Katame cha?
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, hirigāravatā, ottappagāravatā—
ime kho, bhante, cha dhammā bhikkhuno aparihānāya saṃvattantī’ti.
Idamavoca, bhikkhave, sā devatā.
Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
3
Satthugaru dhammagaru,
saṅghe ca tibbagāravo;
Hiriottappasampanno,
sappatisso sagāravo;
Abhabbo parihānāya,
nibbānasseva santike”ti.
Tatiyaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.