Ангуттара-никая AN6.41

1

Aṅguttara Nikāya 6

  1. devatāvagga
  2. Dārukkhandhasutta
2

Evaṃ me sutaṃ—
ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati gijjhakūṭe pabbate.
Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa aññatarasmiṃ padese mahantaṃ dārukkhandhaṃ.
Disvā bhikkhū āmantesi:
“passatha no, āvuso, tumhe amuṃ mahantaṃ dārukkhandhan”ti?
“Evamāvuso”ti.

3

“Ākaṅkhamāno, āvuso, bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ pathavītveva adhimucceyya.
Taṃ kissa hetu?
Atthi, āvuso, amumhi dārukkhandhe pathavīdhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ pathavītveva adhimucceyya.
Ākaṅkhamāno, āvuso, bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ āpotveva adhimucceyya …pe…
tejotveva adhimucceyya …
vāyotveva adhimucceyya …
subhantveva adhimucceyya …
asubhantveva adhimucceyya.
Taṃ kissa hetu?
Atthi, āvuso, amumhi dārukkhandhe asubhadhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ asubhantveva adhimucceyyā”ti.
Ekādasamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.