Ангуттара-никая AN6.79

AN6.79 ""

1

Aṅguttara Nikāya 6

  1. Arahattavagga
  2. Adhigamasutta
2

“Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ.
Katamehi chahi?
Idha, bhikkhave, bhikkhu na āyakusalo ca hoti, na apāyakusalo ca hoti, na upāyakusalo ca hoti, anadhigatānaṃ kusalānaṃ dhammānaṃ adhigamāya na chandaṃ janeti, adhigate kusale dhamme na ārakkhati, sātaccakiriyāya na sampādeti.
Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ.

3

Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ.
Katamehi chahi?
Idha, bhikkhave, bhikkhu āyakusalo ca hoti, apāyakusalo ca hoti, upāyakusalo ca hoti, anadhigatānaṃ kusalānaṃ dhammānaṃ adhigamāya chandaṃ janeti, adhigate kusale dhamme ārakkhati, sātaccakiriyāya sampādeti.
Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātun”ti.
Pañcamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.