Ангуттара-никая AN7.12
AN7.12 ""
Aṅguttara Nikāya 7
- Anusayavagga
- Dutiyaanusayasutta
“Sattannaṃ, bhikkhave, anusayānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.
Katamesaṃ sattannaṃ?
Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati, paṭighānusayassa …pe…
diṭṭhānusayassa …
vicikicchānusayassa …
mānānusayassa …
bhavarāgānusayassa …
avijjānusayassa pahānāya samucchedāya brahmacariyaṃ vussati.
Imesaṃ kho, bhikkhave, sattannaṃ anusayānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.
Yato ca kho, bhikkhave, bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo.
Paṭighānusayo …pe…
diṭṭhānusayo …
vicikicchānusayo …
mānānusayo …
bhavarāgānusayo …
avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo.
Ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā”ti.
Dutiyaṃ.