Ангуттара-никая AN7.26
AN7.26 ""
Aṅguttara Nikāya 7
- Vajjisattakavagga
- Bojjhaṅgasutta
“Satta vo, bhikkhave, aparihāniye dhamme desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha …pe…
katame ca, bhikkhave, satta aparihāniyā dhammā?
Yāvakīvañca, bhikkhave, bhikkhū satisambojjhaṅgaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, bhikkhave, bhikkhū dhammavicayasambojjhaṅgaṃ bhāvessanti …pe…
vīriyasambojjhaṅgaṃ bhāvessanti …
pītisambojjhaṅgaṃ bhāvessanti …
passaddhisambojjhaṅgaṃ bhāvessanti …
samādhisambojjhaṅgaṃ bhāvessanti …
upekkhāsambojjhaṅgaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti.
Chaṭṭhaṃ.