Ангуттара-никая AN8.33

AN8.33 ""

1

Aṅguttara Nikāya 8

  1. Dānavagga
  2. Dānavatthusutta
2

“Aṭṭhimāni, bhikkhave, dānavatthūni.
Katamāni aṭṭha?
Chandā dānaṃ deti, dosā dānaṃ deti, mohā dānaṃ deti, bhayā dānaṃ deti, ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetun’ti dānaṃ deti, ‘imāhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti dānaṃ deti, ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti.
Imāni kho, bhikkhave, aṭṭha dānavatthūnī”ti.
Tatiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.