Ангуттара-никая AN8.36

AN8.36 ""

1

Aṅguttara Nikāya 8

  1. Dānavagga
  2. Puññakiriyavatthusutta
    “Tīṇimāni, bhikkhave, puññakiriyavatthūni.
    Katamāni tīṇi?
    Dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu.
2

Idha, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti.
So kāyassa bhedā paraṃ maraṇā manussadobhagyaṃ upapajjati. (1)

3

Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu mattaso kataṃ hoti, sīlamayaṃ puññakiriyavatthu mattaso kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti.
So kāyassa bhedā paraṃ maraṇā manussasobhagyaṃ upapajjati. (2)

4

Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti.
So kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjati.
Tatra, bhikkhave, cattāro mahārājāno dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, cātumahārājike deve dasahi ṭhānehi adhigaṇhanti—
dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi. (3)

5

Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti.
So kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjati.
Tatra, bhikkhave, sakko devānamindo dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā tāvatiṃse deve dasahi ṭhānehi adhigaṇhāti—
dibbena āyunā …pe…
dibbehi phoṭṭhabbehi. (4)

6

Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti.
So kāyassa bhedā paraṃ maraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjati.
Tatra, bhikkhave, suyāmo devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, yāme deve dasahi ṭhānehi adhigaṇhāti—
dibbena āyunā …pe…
dibbehi phoṭṭhabbehi. (5)

7

Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti.
So kāyassa bhedā paraṃ maraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjati.
Tatra, bhikkhave, santusito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, tusite deve dasahi ṭhānehi adhigaṇhāti—
dibbena āyunā …pe…
dibbehi phoṭṭhabbehi. (6)

8

Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti.
So kāyassa bhedā paraṃ maraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjati.
Tatra, bhikkhave, sunimmito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, nimmānaratīdeve dasahi ṭhānehi adhigaṇhāti—
dibbena āyunā …pe…
dibbehi phoṭṭhabbehi. (7)

9

Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti.
So kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjati.
Tatra, bhikkhave, vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, paranimmitavasavattīdeve dasahi ṭhānehi adhigaṇhāti—
dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
Imāni kho, bhikkhave, tīṇi puññakiriyavatthūnī”ti. (8)
Chaṭṭhaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.