Ангуттара-никая AN9.25
AN9.25 ""
Aṅguttara Nikāya 9
- Sattāvāsavagga
- Paññāsutta
“Yato kho, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti.
Kathañca, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti?
‘Vītarāgaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti;
‘vītadosaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti;
‘vītamohaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti;
‘asarāgadhammaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti;
‘asadosadhammaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti;
‘asamohadhammaṃ me cittan’ti paññāya cittaṃ suparicitaṃ hoti;
‘anāvattidhammaṃ me cittaṃ kāmabhavāyā’ti paññāya cittaṃ suparicitaṃ hoti;
‘anāvattidhammaṃ me cittaṃ rūpabhavāyā’ti paññāya cittaṃ suparicitaṃ hoti;
‘anāvattidhammaṃ me cittaṃ arūpabhavāyā’ti paññāya cittaṃ suparicitaṃ hoti.
Yato kho, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.
Pañcamaṃ.