Ангуттара-никая AN9.31
AN9.31 ""
Aṅguttara Nikāya 9
- Sattāvāsavagga
- Anupubbanirodhasutta
“Navayime, bhikkhave, anupubbanirodhā.
Katame nava?
Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti;
dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti;
tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti;
catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti;
ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti;
viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti;
ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti;
nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti;
saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti.
Ime kho, bhikkhave, nava anupubbanirodhā”ti.
Ekādasamaṃ.
Sattāvāsavaggo tatiyo.
Tiṭhānaṃ khaḷuṅko taṇhā,
Sattapaññā silāyupo;
Dve verā dve āghātāni,
Anupubbanirodhena cāti.