Саньютта-никая SN11.8

SN11.8 ""

1

Saṃyutta Nikāya 11

  1. Paṭhamavagga
  2. Verocanaasurindasutta
2

Sāvatthiyaṃ jetavane.
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno.
Atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu.
Atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi:

3

“Vāyametheva puriso,
yāva atthassa nipphadā;
Nipphannasobhano attho,
verocanavaco idan”ti.

4

“Vāyametheva puriso,
yāva atthassa nipphadā;
Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.

5

“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
verocanavaco idan”ti.

6

“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.