Саньютта-никая SN11.8
SN11.8 ""
Saṃyutta Nikāya 11
- Paṭhamavagga
- Verocanaasurindasutta
Sāvatthiyaṃ jetavane.
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno.
Atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu.
Atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi:
“Vāyametheva puriso,
yāva atthassa nipphadā;
Nipphannasobhano attho,
verocanavaco idan”ti.
“Vāyametheva puriso,
yāva atthassa nipphadā;
Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.
“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
verocanavaco idan”ti.
“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.