Саньютта-никая SN12.16

SN12.16 ""

1

Saṃyutta Nikāya 12

  1. Āhāravagga
  2. Dhammakathikasutta
2

Sāvatthiyaṃ …
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
“‘dhammakathiko dhammakathiko’ti, bhante, vuccati.
Kittāvatā nu kho, bhante, dhammakathiko hotī”ti?
“Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃvacanāya.
Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃvacanāya.
Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃvacanāya.

3

Jātiyā ce bhikkhu …pe…
bhavassa ce bhikkhu …
upādānassa ce bhikkhu …
taṇhāya ce bhikkhu …
vedanāya ce bhikkhu …
phassassa ce bhikkhu …
saḷāyatanassa ce bhikkhu …
nāmarūpassa ce bhikkhu …
viññāṇassa ce bhikkhu …
saṅkhārānañce bhikkhu …
avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃvacanāya.
Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃvacanāya.
Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃvacanāyā”ti.
Chaṭṭhaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.