Саньютта-никая SN12.34
SN12.34 ""
Saṃyutta Nikāya 12
- Kaḷārakhattiyavagga
- Dutiyañāṇavatthusutta
Sāvatthiyaṃ viharati.
“Sattasattari vo, bhikkhave, ñāṇavatthūni desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti.
“Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
“Katamāni, bhikkhave, sattasattari ñāṇavatthūni?
Jātipaccayā jarāmaraṇanti ñāṇaṃ;
asati jātiyā natthi jarāmaraṇanti ñāṇaṃ;
atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ;
anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ;
yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
Bhavapaccayā jātīti ñāṇaṃ …pe…
upādānapaccayā bhavoti ñāṇaṃ …
taṇhāpaccayā upādānanti ñāṇaṃ …
vedanāpaccayā taṇhāti ñāṇaṃ …
phassapaccayā vedanāti ñāṇaṃ …
saḷāyatanapaccayā phassoti ñāṇaṃ …
nāmarūpapaccayā saḷāyatananti ñāṇaṃ …
viññāṇapaccayā nāmarūpanti ñāṇaṃ …
saṅkhārapaccayā viññāṇanti ñāṇaṃ;
avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ;
atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ;
anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ;
yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
Imāni vuccanti, bhikkhave, sattasattari ñāṇavatthūnī”ti.
Catutthaṃ.