Саньютта-никая SN13.9
SN13.9 ""
1
Saṃyutta Nikāya 13
- Abhisamayavagga
- Pabbatasutta
2
Sāvatthiyaṃ viharati.
“Seyyathāpi, bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya.
Taṃ kiṃ maññatha, bhikkhave,
katamaṃ nu kho bahutaraṃ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā yo vā himavā pabbatarājā”ti?
3
“Etadeva, bhante, bahutaraṃ yadidaṃ himavā pabbatarājā;
appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā.
Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti himavantaṃ pabbatarājānaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā”ti.
“Evameva kho …pe…
dhammacakkhupaṭilābho”ti.
Navamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.