Саньютта-никая SN14.14

SN14.14 ""

1

Saṃyutta Nikāya 14

  1. Dutiyavagga
  2. Hīnādhimuttikasutta
2

Sāvatthiyaṃ viharati.
“Dhātusova, bhikkhave, sattā saṃsandanti samenti.
Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti;
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.

3

Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu.
Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu;
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.

4

Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti.
Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti;
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.

5

Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti.
Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti;
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.