Саньютта-никая SN14.25

SN14.25 ""

1

Saṃyutta Nikāya 14

  1. Kammapathavagga
  2. Pañcasikkhāpadasutta
2

Sāvatthiyaṃ viharati.
“Dhātusova, bhikkhave, sattā saṃsandanti samenti.
Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti;
adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti;
kāmesumicchācārino kāmesumicchācārīhi saddhiṃ saṃsandanti samenti;
musāvādino musāvādīhi saddhiṃ saṃsandanti samenti;
surāmerayamajjappamādaṭṭhāyino surāmerayamajjappamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti.

3

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti;
adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti;
kāmesumicchācārā paṭiviratā kāmesumicchācārā paṭiviratehi saddhiṃ saṃsandanti samenti;
musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti;
surāmerayamajjappamādaṭṭhānā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti samentī”ti.
Tatiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.